B 358-21 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/21
Title: Antyeṣṭipaddhati
Dimensions: 23.7 x 10.6 cm x 116 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1035
Remarks:
Reel No. B 358-21 Inventory No. 3376
Title Antyeṣṭipaddhati
Author Nārāyaṇa Bhaṭta
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.7 x 10.6 cm
Folios 116
Lines per Folio 10
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1035
Manuscript Features
MS is written in different hands Fol. 1v, 2r–9v and up to fol. 116r
Excerpts
Beginning
śrīgaṇeśāya namaḥ
bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ
natvā śivau saṃvicārya tanuteṃ ʼtyeṣṭipaddhati[ṃ] 1
āsannamaraṇaṃ pitrādikaṃ putrādinā tīrthe nītvā prāyaścittaṃ kārayet tadīyaṃ svayaṃ vā kuryāt tac ca ṣaḍ abdaṃ try abdaṃ sārddhābdaṃ vā yathāśakti tadaiva suvarṇādipratyāmnāyadvārā kuryāt || saṃkalpamātraṃ vā kṛtvā sūtakānte kuryāt | tad yathā | caturastrīn ai(!)kaṃ cādhyātmavidaṃ parṣatvenopaveśya kṛtasnānaḥ śaktau satyāṃ klinnavāsāḥ abhuñjānaḥ parṣadaṃ pradakṣiṇīkṛtya || hṛdayena dūyamāno dharaṇyāṃ sāṣṭāṅgaṃ praṇamet || (fol. 1v1–5)
End
atha garbhiṇimaraṇē vidhiḥ
yadā garbhavatī nārī saśalyā saṃsthitā bhavet |
kukṣaiṃ bhitvā tataḥ śalyaṃ nirured(!) yadi jīvati |
pramitaṃ nikṣipe[t] taṃ tu prāyaścittaṃ tataḥ paraṃ
sā trayastrīśatā kṛcchraiḥ śudhyate śalyadoṣataḥ |
sagarbhadahane tasyā varṇajaṃ vadhapātakaṃ
prāyaścittaṃ caritvā tu śuddhyaṃti pāpakāriṇaḥ |
dagdhvā tu garbhasaṃyuktān trir abdaṃ kṛchram ācaret | ityādi graṃthātarato ʼ vagaṃtavyaṃ || (fol. 116r3–8)
Colophon
bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ siudhīḥ
vyadhata(!) rucirāṃ śyāmāṃ aurdhvadehikapaddhatayaḥ śataṃ tābhyas tasyā || || ||<ref name="ftn1">unmetrical</ref> (fol. 116r8–9)
Microfilm Details
Reel No. B 358/21
Date of Filming 26-10-1972
Exposures 122
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 09-07-2009
Bibliography
<references/>